Triṃśikāvijñaptikārikāḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

त्रिंशिकाविज्ञप्तिकारिकाः

triṃśikāvijñaptikārikāḥ

|ṃamaḥ sarvabuddhabodhisattvebhyaḥ||


ātmadharmopacāro hi vividho yaḥ pravartate|

vijñānapariṇāme'sau pariṇāmaḥ sa ca tridhā||1||


vipāko mananākhyaśca vijñaptirviṣayasya ca|

tatrālayākhyaṃ vijñānaṃ vipākaḥ sarvabījakam||2||



asaṃviditakopādisthānavijñaptikaṃ ca tat|

sadā sparśamanaskāravitsaṃjñācetanānvitam||3||



upekṣā vedanā tatrānivṛtāvyākṛtaṃ ca tat|

tathā sparśādayastacca vartate srotasaughavat||4||



tasya vyāvṛttirarhattve tadāśritya pravartate|

tadālambaṃ manonāma vijñānaṃ mananātmakam||5||



kleśaiścaturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā|

ātmadṛṣṭyātmamohātmamānātmasnehasaṃjñitaiḥ||6||



yatrajastanmayairanyaiḥ sparśādyaiścārhato na tat|

na nirodhasamāpattau mārge lokottare na ca||7||



dvitīyaḥ pariṇāmo'yaṃ tṛtīyaḥ ṣaḍvidhasya yā|

viṣayasyopalabdhiḥ sā kuśalākuśalādvayā||8||



sarvatragairviniyataiḥ kuśalaiścaitasairasau|

samprayuktā tathā kleśairupakleśaistrivedanā||9||



ādyāḥ sparśādayaśchandādhimokṣasmṛtayaḥ saha|

samādhidhībhyāṃ niyatāḥ śraddātha hrīrapatrapā||10||



alobhāditrayaṃ vīryaṃ praśrabdhiḥ sāpramādikā|

ahiṃsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ||11||



mānadṛgvicikitsāśca krodhopanahane punaḥ|

mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā||12||



śāṭhyaṃ mado'vihiṃsā hrīratrapā styānamuddhavaḥ|

āśraddhyamatha kausīdyaṃ pramādo muṣitā smṛtiḥ||13||



vikṣepo'samprajanyaṃ ca kaukṛtyaṃ middhameva ca|

vitarkaśca vicāraścetyupakleśā dvaye dvidhā||14||



pañcānāṃ mūlavijñāne yathāpratyayamudbhavaḥ|

vijñānānāṃ saha na vā taraṅgāṇāṃ yathā jale||15||



manovijñānasaṃbhūtiḥ sarvadāsaṃjñikādṛte|

samāpattidvayānmiddhānmūrcchanādapyacittakāt||16||



vijñānapariṇāmo'yaṃ vikalpo yad vikalpyate|

tena tannāsti tenedaṃ sarvaṃ vijñaptimātrakam||17||



sarvabījaṃ hi vijñānaṃ pariṇāmastathā tathā|

yātyanyo'nyavaśād yena vikalpaḥ sa sa jāyate||18||



karmaṇo vāsanā grāhadvayavāsanayā saha|

kṣīṇe pūrvavipāke'nyad vipākaṃ janayanti tat||19||



yena yena vikalpena yad yad vastu vikalpyate|

parikalpita evāsau svabhāvo na sa vidyate||20||



paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ|

niṣpannastasya pūrveṇa sadā rahitatā tu yā||21||



ata eva sa naivānyo nānanyaḥ paratantrataḥ|

anityatādivad vācyo nādṛṣṭe'smin sa dṛśyate||22||



trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām|

sandhāya sarvadharmāṇāṃ deśitā niḥsvabhāvatā||23||



prathamo lakṣaṇenaiva niḥsvabhāvo'paraḥ punaḥ|

na svayaṃbhāva etasyetyaparā niḥsvabhāvatā||24||



dharmāṇāṃ paramārthaśca sa yatastathatā'pi saḥ|

sarvakālaṃ tathābhāvāt saiva vijñaptimātratā||25||



yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhati|

grāhadvayasyānuśayastāvanna vinivartate||26||



vijñaptimātramevedamityapi hyupalambhataḥ|

sthāpayannagrataḥ kiñcit tanmātre nāvatiṣṭhate||27||



yadālambanaṃ jñānaṃ naivopalabhate tadā|

sthitaṃ vijñānamātratve grāhyābhāve tadagrahāt||28||



acitto'nupalambho'sau jñānaṃ lokottaraṃ ca tat|

āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ||29||



sa evānāsravo dhāturacintyaḥ kuśalo dhruvaḥ|

sukho vimuktikāyo'sau dharmākhyo'yaṃ mahāmuneḥ||30||



||triṃśikāvijñaptikārikāḥ samāptāḥ||



|kṛtiriyamācāryavasubandhoḥ||